Page 12 of 12 FirstFirst ... 289101112
Results 111 to 113 of 113

Thread: Gaudiya Vaishnava Dharma - The goal of life

  1. #111
    Join Date
    March 2009
    Location
    Germany
    Age
    64
    Posts
    343
    Rep Power
    222

    Re: Gaudiya Vaishnava Dharma - The goal of life

    Quote Originally Posted by Omkara View Post
    anadi,
    I just wanted to thank you for the effort you have put into this thread.
    Dear oḿkara,

    if devotees are pleased, Hari is pleased
    one may not please all.
    tadetadAtAravilochanasri / sambhAvitASeza vinamragarvam
    muhur murArer madhurAdharoztham / mukhAmbujam chumbati mAnasam me

    kRSNa karNamRtam 85

  2. #112
    Join Date
    March 2009
    Location
    Germany
    Age
    64
    Posts
    343
    Rep Power
    222

    Re: Gaudiya Vaishnava Dharma - The goal of life

    Madhya 8.267-271

    eka saḿśaya mora āchaye hṛdaye
    kṛpā kari' kaha more tāhāra niścaye


    There is doubt in my heart - āchaye eka saḿśaya hṛdaye mora
    Be merciful upon me and explain Me this ascertainment- kari kṛpā kaha more tāhāra niścaye

    pahile dekhiluń tomāra sannyāsi-svarūpa
    ebe tomā dekhi muńi śyāma-gopa-rūpa


    In the beginning I saw You in the form of a sannyasi - pahile tomāra dekhiluń svarūpa sannyāsi
    Now I see You in the form of a cowherd boy of dark (blue) color - ebe muńi tomā dekhi rūpa gopa śyāma

    tomāra sammukhe dekhi kāńcana-pańcālikā
    tāńra gaura-kāntye tomāra sarva ańga ḍhākā


    In front of You I see a golden doll (Radha) - sammukhe tomāra dekhi pańcālikā kāńcana
    Whose golden effulgence covers all Your body - tāńra kāntye gaura ḍhākā sarva tomāra ańga

    Tika:
    Radha’s golden effulgence covers Krișna’s body and so this appears in the form of Gaura (The Golden One).

    tāhāte prakaṭa dekhoń sa-vaḿśī vadana
    nānā bhāve cańcala tāhe kamala-nayana


    In this manifestation I see that face (Krishna's)with the flute - tāhāte prakaṭa dekhoń sa vadana vaḿśī
    And in that restless eyes like lotus - tāhe nayana cańcala kamala
    Different ecstatic states of divine love - nānā bhāve

    ei-mata tomā dekhi' haya camatkāra
    akapaṭe kaha, prabhu, kāraṇa ihāra


    It is wonderful that I see You in this way - haya camatkāra tomā dekhi ei-mata
    O Lord say without duplicity, what is the cause of this - kaha prabhu akapaṭe kāraṇa ihāra
    tadetadAtAravilochanasri / sambhAvitASeza vinamragarvam
    muhur murArer madhurAdharoztham / mukhAmbujam chumbati mAnasam me

    kRSNa karNamRtam 85

  3. #113
    Join Date
    March 2009
    Location
    Germany
    Age
    64
    Posts
    343
    Rep Power
    222

    Re: Gaudiya Vaishnava Dharma - The goal of life

    Madhya 8.272-275

    prabhu kahe, — kṛṣṇe tomāra gāḍha-prema haya
    premāra svabhāva ei jāniha niścaya

    The Lord said: Your love for Krishna is deep - prabhu kahe prema tomāra kṛṣṇe haya gāḍha
    Know for surely that this is the true nature of love - jāniha niścaya ei svabhāva premāra

    mahā-bhāgavata dekhe sthāvara-jańgama
    tāhāń tāhāń haya tāńra śrī-kṛṣṇa-sphuraṇa

    The great devotte of Lord sees everywhere the movable and inert (things)- mahā-bhāgavata dekhe tāhāń tāhāń jańgama sthāvara
    as being a manifestation of this Lord Krishna - haya sphuraṇa tāńra śrī-kṛṣṇa

    sthāvara-jańgama dekhe, nā dekhe tāra mūrti
    sarvatra haya nija iṣṭa-deva-sphūrti

    He sees whatever is inerte or movable (but) he doesn’t see their form - dekhe sthāvara jańgama nā dekhe mūrti tāra
    (because) in everything that is manifested (they ) he sees his own worshipable Deity - sarvatra haya sphūrti nija iṣṭa-deva

    sarva-bhūteṣu yaḥ paśyed
    bhagavad bhāvam ātmanaḥ
    bhūtāni bhagavaty ātmany
    eṣa bhāgavatottamaḥ

    He who sees in all beings - yaḥ paśyed sarva-bhūteṣu
    the (individual) soul (which is of ) the nature of the Supreme Lord - ātmanaḥ bhāvam bhagavad
    (and) the Soul, the Supreme Lord, in all beings- ātmani bhagavati bhūtāni
    He is the highest devotee - eṣaḥ bhāgavata-uttamaḥ

    Tika:

    In SvetASvatara UpaniSad (4.6) and in MuNDaka UpaniSad (3.1.1) ist is stated:

    dvā suparṇā sayujā sakhāyā / samānaḥ vṛkṣaḥ pariṣasvajāte
    tayor anyaḥ pippalaḿ svādv atty / anaṣnann anyo abhicākaṣeti

    Two birds (as two) friends tightly bound (to each other)i - dvā suparṇā sakhāyā sayujā
    (are) in the same tree (the body), (and are) from the same family (they are spiritual) - samānaḥ vṛkṣaḥ pariṣasvajāte
    One of them (the individual soul) tastes consuming its (the tree’s) fruits – anyaḥ tayor svādv atty anaṣnann
    The other one (the Super-soul just watch) is the observer- anyo abhicākaṣeti

    In Bhagavad-gita (Bg. 18.61) Şri Krishna reiterates that in the form of the Super Soul, He is situated in everybody’s heart.

    īśvaraḥ sarva-bhūtānāḿ hṛd-deśe 'rjuna tiṣṭhati
    bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā

    O Arjuna, the Supreme Lord is situated– arjuna īśvaraḥ tiṣṭhati
    In the place of the heart of all beings - deśe hṛd sarva-bhūtānāḿ
    Impelling all beings to travel - sarva-bhūtāni bhrāmayan
    In a machine (material body) made of illusory energy – arūḍhāni yantra māyayā

    In Bhagavad-gita 13.23, Şri Krishna also states:

    upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
    paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ

    In the material body there is a superior puruşa (enjoyer) - dehe 'smin puruṣaḥ paraḥ
    He is also named Super Soul (parama-atma) – ca apy ukto paramātmeti
    He is the witness, and the permitter – upadraṣṭa anumantā
    He is the maintainer, the owner and the Supreme Controller – bhartā bhoktā maha iśvaraḥ

    In Şrimad-BhAgavatam (11.11.5-6) Şri Krişna says to Uddhava:

    atha baddhasya muktasya vailakṣaṇyaḿ vadāmi te
    viruddha-dharmiṇos tāta sthitayor eka-dharmiṇi

    suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛta-nīḍau ca vṛkṣe
    ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān

    And so, I will talk to you about the different characteristics - atha tāta vadāmi te vailakṣaṇyaḿ
    Of the bound (to the material world) and of the Liberated (the Supreme Lord) - baddhasya muktasya
    Whose natures are contradictory -viruddha-dharmiṇos
    In this way situate in a single (same) body - sthitayor eka-dharmiṇi

    These friends are like birds - etau sakhāyau sadṛśau suparṇāu
    (which) through providence (the Will of the Lord) made a nest in the same tree - yadṛcchaya kṛta-nīḍau ca vṛkṣe
    One of these (birds) eats the fruits of the pipal tree (tasting the results of the actions of the body) - ekas tayoḥ khādati pippalānnam
    Yet the other one doesn’t eat at all – api anyah niranno,
    Because of the power given by her extraordinary greatness - balena bhūyān
    tadetadAtAravilochanasri / sambhAvitASeza vinamragarvam
    muhur murArer madhurAdharoztham / mukhAmbujam chumbati mAnasam me

    kRSNa karNamRtam 85

Thread Information

Users Browsing this Thread

There are currently 1 users browsing this thread. (0 members and 1 guests)

Bookmarks

Posting Permissions

  • You may not post new threads
  • You may not post replies
  • You may not post attachments
  • You may not edit your posts
  •