(Mother Goddes in Taoism - Infinite Golden Mother of Jade Pond)
many characteristic is same with Shakta, i think this believe is originally from India.


Greetings,
Om Siva Sakti

Who have Narayani Stuti tranlation pleaseee.....

i have search but only find the text

This is the music video :
http://www.youtube.com/watch?v=Hyukw2dDL0o




sarvasya buddhi-rupena

janasya hrdi samsthite

svargapavargade devi narayani namostute

kalakasthadirupena parinama-pradayini
visvasyoparatau saktyai narayaoi namo stute
sarva-mangala-mangalye sive sarvartha-sadhike
saranye tryambake gauri narayani namo stute
srsti-sthiti-vinasanam sakti bhute sanatani
gunasraye gunamaye narayani namo stute
saranagata-dinarta-paritrana-parayane
sarvasvarti-hare devi narayani namo stute
hamsa-yukta-vimana-sthe brahmam rupa-dharini
kausambhah ksarike devi narayani namo stute
trisula-candrahi-dhare maha-vrsabha-vahini
mahesvari-svarupena narayani namo stute
mayura-kukkuta-vrte maha-sakti-dhare naghe
kaumari rupa-samsthane narayani namo stute
sankha-cakra-gadasarnga-grhita-paramayudhe
prasida vaisnavi-rupe narayani namo stute
grhitogra-mahacakre danstroddhrta-vasundhare
varaha-rupini sive narayani namo stute
nrsimha rupenogrena hantum daityan krtodyame
trailokya-trana-sahite narayani namo stute
kiritini mahavajre sahasra-nayanojjvale
vrtra-prana-hare caindri narayani namo stute
siva duti-svarupena hata-daitya-mahabale
ghora-rupe maharave narayani namo stute
damstra-karala-vadane siromala-vibhusane
camunde munda-mathane narayani namo stute
laksmi lajje mahavidye sraddhe pusti-svradhe dhruve
maharatri maha vidye narayani namo stute
medhe sarasvati vare bhuti babhravi tamasi
niyate tvam prasidese narayani namo stute


bhayebhyas-trahi no devi durge devi namo stute
etat-te vadanam saumyam locana-traya-bhusitam
patu nah sarvabhlrtibhyah. katyayani namo stute
jvala-karalam-atyugram-asesasura-sudanam
trisulam patu no bhiter-bhadra-kali namo stute
hinasti daitya-tejamsi svanenapurya ya jagat
sa ghanta patu no devi papebhyo nah sutaniva
asurasrgvasapanka-carcitas-te karojjvalah
subhaya khadgo bhavatu candike tvam nata vayam
rogan-asesan-apahansi tusta rugta tu kaman sakalan-abhistan
tvam-asritanam na vipan-naranam tvam-asrita hyasrayatam prayanti