Results 1 to 3 of 3

Thread: Sarvesham Svastir Bhavatu

  1. #1

    Sarvesham Svastir Bhavatu

    Dear all,

    I am a yoga practioner and sanskrit enthusiast. I have been doing some work to collect the common prayers and shlokas - and I have also been contributing to wikipedia, for instance http://en.wikipedia.org/wiki/Mantra page.

    Now, I have been looking for the source of the sarveshaam -prayer:
    सर्वेषां स्वस्ति भवतु । सर्वेषां शान्तिर्भवतु ।
    सर्वेषां पूर्नं भवतु । सर्वेषां मड्गलं भवतु ॥
    Sarveṣāṁ Svastir Bhavatu
    Sarveṣāṁ Śāntir Bhavatu
    Sarveṣāṁ Pūrṇaṁ Bhavatu
    Sarveṣāṁ Maṅgalaṁ Bhavatu

    Often it is chanted with
    Āsato mā sad gamaya, which comes from Bṛhadāraṇyaka Upaniṣad 1.3.28. But does Sarvesham come also from there?

  2. #2
    Join Date
    March 2006
    Location
    Sahasrarkadyutirmatha
    Posts
    1,802
    Rep Power
    191

    Light Re: Sarvesham Svastir Bhavatu

    Namaste Arjunanda,

    Not in exactly those words, but the Bṛhadāraṇyakopaniṣad surely provides the original inspiration.


    asato mā sadgamaya tamaso mā jyotirgamaya mṛtyormāmṛtaṃ gamayeti sa yadāhāsato mā sadgamayeti |
    mṛtyurvā asatsadamṛtaṃ mṛtyormāmṛtaṃ gamayāmṛtaṃ mā kurvityevaitadāha tamaso mā jyotirgamayeti |
    mṛtyurvai tamo jyotiramṛtaṃ mṛtyormāmṛtaṃ gamayāmṛtaṃ mā kurvityevaitadāha mṛtyormāmṛtaṃ gamayeti |
    nātra tirohitamivāsti … || 1.3.28 ||


    atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti |
    so'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā |
    karmaṇā pitṛlokaḥ |
    vidyayā devalokaḥ |
    devaloko vai lokānāṃ śreṣṭhaḥ |
    tasmādvidyāṃ praśaṃsanti || 1.5.16 ||

    athātaḥ samprattiḥ |
    yadā praiṣyanmanyate'tha putramāha tvaṃ brahma tvaṃ yajñastvaṃ loka iti |
    sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño'haṃ loka iti |
    yad vai kiñcānūktaṃ tasya sarvasya brahmetyekatā |
    ye vai ke ca yajñāsteṣāṃ sarveṣāṃ yajña ityekatā |
    ye vai ke ca lokāsteṣāṃ sarveṣāṃ loka ityekatā |
    etāvadvā idaṃ sarvam |
    etanmā sarvaṃ sannayamito bhunajaditi |
    tasmātputramanuśiṣṭaṃ lokyamāhuḥ |
    tasmādenamanuśāsati |
    sa yadaivaṃvidasmāllokātpraityathaibhireva prāṇaiḥ saha putramāviśati |
    sa yadyanena kiñcidakṣṇayā kṛtaṃ bhavati tasmādenaṃ sarvasmātputro muñcati tasmātputro nāma |
    sa putreṇaivāsmilloke pratitiṣṭhati |
    athainamete devāḥ prāṇā amṛtā āviśanti || 1.5.17 ||

    pṛthivyai cainamagneśca daivī vāgāviśati |
    sā vai daivī vāgyayā yadyadeva vadati tattadbhavati || 1.5.18 ||

    divaścainamādityācca daivaṃ mana āviśati |
    tadvai daivaṃ mano yenānandyeva bhavatyatho na śocati || 1.5.19 ||

    adbhyaścainaṃ candramasaśca daivaḥ prāṇa āviśati |
    sa vai daivaḥ prāṇo yaḥ saṃcaraṃścāsaṃcaraṃśca na vyathate'tho na riṣyati |
    sa eṣa evaṃvitsarveṣāṃ bhūtānāmātmā bhavati |
    yathaiṣā devataivaṃ saḥ |
    yathaitāṃ devatāṃ sarvāṇi bhūtānyavantyevaṃ haivaṃvidaṃ sarvāṇi bhūtānyavanti |
    yadu kiñcemāḥ prajāḥ śocantyamaivāsāṃ tadbhavati |
    puṇyamevāmuṃ gacchati |
    na ha vai devānpāpaṃ gacchati || 1.5.20 ||


    sa yathā sarvāsāmapāṃ samudra ekāyanam |
    evaṃ sarveṣāṃ sparśānāṃ tvagekāyanam |
    evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam |
    evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam |
    evaṃ sarveṣāṃ rūpāṇāṃ cakṣurekāyanam |
    evaṃ sarveṣaṃ śabdānāṃ śrotramekāyanam |
    evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam |
    evaṃ sarvāsāṃ vidyānāṃ hṛdayamekāyanam |
    evaṃ sarveṣāṃ karmaṇāṃ hastāvekāyanam |
    evaṃ sarveṣāmānandānāmupastha ekāyanam |
    evaṃ sarveṣāṃ visargāṇāṃ pāyurekāyanam |
    evaṃ sarveṣāmadhvanāṃ pādāvekāyanam |
    evaṃ sarveṣāṃ vedānāṃ vāgekāyanam || 2.4.11 ||

    sa yathā saindhavakhilya udake prāsta udakamevānuvilīyeta na hāsyodgrahaṇāyeva syāt |
    yatoyatastvādadīta lavaṇam |
    evaṃ vā ara idaṃ mahadbhūtamanantamapāraṃ vijñānaghana eva |
    etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati |
    na pretya saṃjñāstītyare bravīmi |
    iti hovāca yājñavalkyaḥ || 2.4.12 ||


    iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhvasyai pṛthivyai sarvāṇi bhūtāni madhu |
    yaścāyamasyāṃ pṛthivyāṃ tejomayo'mṛtamayaḥ puruṣo yascāyamadhyātmaṃ
    śārīrastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.1 ||

    imā āpaḥ sarveṣāṃ bhūtānāṃ madhvāsāmapāṃ sarvāṇi bhūtāni madhu |
    yaścāyamāsvapsu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    raitasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.2 ||

    ayamagniḥ sarveṣāṃ bhūtānāṃ madhvasyāgneḥ sarvāṇi bhūtāni madhu |
    yaścāyamasminnagnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    vāṅmayastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.3 ||

    ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhvasya vāyoḥ sarvāṇi bhūtāni madhu |
    yaścāyamasminvāyau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    prāṇastejomayo'mṛtamayaḥ puruṣo yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.4 ||

    ayamādityaḥ sarveṣāṃ bhūtānāṃ madhvasyādityasya sarvāṇi bhūtāni madhu |
    yaścāyamasminnāditye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    cākṣuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.5 ||

    imā diśaḥ sarveṣāṃ bhūtānāṃ madhvāsāṃ diśāṃ sarvāṇi bhūtāni madhu |
    yaścāyamāsu dikṣu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    śrautraḥ prātiśrutkastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.6 ||

    ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhvasya candrasya sarvāṇi bhūtāni madhu |
    yaścāyamasmincandre tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    mānasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.7 ||

    iyaṃ vidyutsarveṣāṃ bhūtānaṃ madhvasyai vidyutaḥ sarvāṇi bhūtāni madhu |
    yaścāyamasyāṃ vidyuti tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    taijasastejomayo'mṛtamayaḥ puruṣo'yam eva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.8 ||

    ayaṃ stanayitnuḥ sarveṣāṃ bhutānāṃ madhvasya stanayitnoḥ sarvāṇi bhūtāni madhu |
    yaścāyamasminstanayitnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    śābdaḥ sauvarastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.9 ||

    ayamākāśaḥ sarveṣāṃ bhūtānāṃ madhvasyākāśasya sarvāṇi bhūtāni madhu |
    yaścāyamasminnākāśe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    hṛdyākāśastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.10 ||

    ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhvasya dharmasya sarvāṇi bhūtāni madhu |
    yaścāyamasmindharme tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    dhārmastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.11 ||

    idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhvasya satyasya sarvāṇi bhūtāni madhu |
    yaścāyamasminsatye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    sātyastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.12 ||

    idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhvasya mānuṣasya sarvāṇi bhūtāni madhu |
    yaścāyamasminmānuṣe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    mānuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.13 ||

    ayamātmā sarveṣāṃ bhūtānāṃ madhvasyātmanaḥ sarvāṇi bhūtāni madhu |
    yaścāyamasminnātmani tejomayo'mṛtamayaḥ puruṣo yaścāyamātmā
    tejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam |
    idaṃ brahmedaṃ sarvam || 2.5.14 ||

    sa vā ayamātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā |
    tadyathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ |
    evamevāsminnātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ || 2.5.15 ||

    idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca … || 2.5.16 ||
    Last edited by sarabhanga; 07 September 2006 at 03:03 AM.

  3. #3
    Join Date
    March 2006
    Location
    Sahasrarkadyutirmatha
    Posts
    1,802
    Rep Power
    191

    Post Re: Sarvesham Svastir Bhavatu

    “Lead me from the unreal to the real! Lead me from darkness to light! Lead me from death to immortality!”

    Now when he says, “Lead me from the unreal to the real”, the unreal is verily death, the real immortality. He therefore says, “Lead me from death to immortality, make me immortal”.

    When he says, “Lead me from darkness to light”, darkness is verily death, light immortality. He therefore says, “Lead me from death to immortality, make me immortal”.

    When he says, “Lead me from death to immortality”, there is nothing there, as it were, hidden (requiring explanation).


    This knowledge is called the Conqueror of the Worlds. He who thus knows this, for him there is no fear. For he knows that he is the Prana, and that Prana cannot be defeated by the Asuras. The Prana is the Self of all things, and the Prana pervades all creatures.


    Next there are verily three worlds, the world of men, the world of the Fathers, the world of the Devas.

    The world of men can be gained by a son only, not by any other work.
    By sacrifice the world of the Fathers, by knowledge the world of the Devas is gained.
    The world of the Devas is the best of worlds, therefore they praise knowledge.

    Next follows the handing over.

    When a man thinks he is going to depart, he says to his son:
    “Thou art Brahman; thou art the sacrifice; thou art the world.”

    The son answers:
    “I am Brahman; I am the sacrifice; I am the world.”

    Whatever has been learnt, that, taken as one, is Brahman.
    Whatever sacrifices there are, they, taken as one, are the sacrifice.
    Whatever worlds there are, they, taken as one, are the world.

    Verily, here it ends.

    “He (the son), being all this, preserved me from this world”, thus he thinks.

    Therefore they call a son who is (thus) instructed a Lokya (son of the world) and therefore they instruct him.

    When a father who knows this, departs this world, then he enters into his son together with his own spirits.
    If there is anything done amiss by the father, of all that the son delivers him, and therefore he is called Putra (son).
    By help of his son the father stands firm in this world.
    Then these divine immortal spirits enter into him.

    From the earth and from fire, divine speech enters into him.
    And verily that is divine speech whereby, whatever he says, comes to be.

    From heaven and the sun, divine mind enters into him.
    And verily that is divine mind whereby he becomes joyful, and grieves no more.

    From water and the moon, divine breath enters into him.
    And verily that is divine breath which, whether moving or not moving, does not tire, and therefore does not perish.

    He who knows this, becomes the Self of all beings.
    As that deity is, so does he become.
    And as all beings honor that deity, so do all beings honor him who knows this.

    Whatever grief these creatures suffer, that is all one (and therefore disappears).

    Only what is good approaches him; verily, evil does not approach the Devas


    “As all waters find their centre in the sea; all touches in the skin; all tastes in the tongue; all smells in the nose; all colors in the eye; all sounds in the ear; all percepts in the mind; all knowledge in the heart; all actions in the hands; all movements in the feet; and all the Vedas in speech; as a lump of salt, when thrown into water, becomes dissolved into water, and could not be taken out again, but wherever we taste (the water) it is salt; thus verily, O Maitreyī, does this great Being, endless, unlimited, consisting of nothing but knowledge, rise from out these elements, and vanish again in them. When he has departed, there is no more knowledge (name), I say, O Maitreyī. Thus spoke Yāgñavalkya.


    Madhu-vidya

    1. This earth is the honey (madhu, the effect) of all beings, and all beings are the honey of this earth.
    Likewise this bright, immortal person in this earth, and that bright immortal person incorporated in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    2. This water is the honey of all beings, and all beings are the honey of this water.
    Likewise this bright, immortal person in this water, and that bright, immortal person, existing as seed in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    3. This fire is the honey of all beings, and all beings are the honey of this fire.
    Likewise this bright, immortal person in this fire, and that bright, immortal person, existing as speech in the body (both are madhu). He indeed is the same as that Self, that Immortal, that Brahman, that All.

    4. This air is the honey of all beings, and all beings are the honey of this air.
    Likewise this bright, immortal person in this air, and that bright, immortal person existing as breath in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    5. This sun is the honey of all beings, and all beings are the honey of this sun.
    Likewise this bright, immortal person in this sun, and that bright, immortal person existing as the eye in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    6. This space (the quarters) is the honey of all beings, and all beings are the honey of this space.
    Likewise this bright, immortal person in this space, and that bright, immortal person existing as the ear in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    7. This moon is the honey of all beings, and all beings are the honey of this moon.
    Likewise this bright, immortal person in this moon, and that bright, immortal person existing as mind in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    8. This lightning is the honey of all beings, and all beings are the honey of this lightning.
    Likewise this bright, immortal person in this lightning, and that bright, immortal person existing as light in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    9. This thunder is the honey of all beings, and all beings are the honey of this thunder.
    Likewise this bright, immortal person in this thunder, and that bright, immortal person existing as sound and voice in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    10. This ether is the honey of all beings, and all beings are the honey of this ether.
    Likewise this bright, immortal person in this ether, and that bright, immortal person existing as heart-ether in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    11. This dharma (law) is the honey of all beings, and all beings are the honey of this dharma.
    Likewise this bright, immortal person in this dharma, and that bright, immortal person existing as dharma in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    12. This satya (verity) is the honey of all beings, and all beings are the honey of this satya.
    Likewise this bright, immortal person in what is satya, and that bright, immortal person existing as the verity in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    13. This mankind is the honey of all beings, and all beings are the honey of this mankind.
    Likewise this bright, immortal person in mankind, and that bright, immortal person existing as man in the body (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    14. This Self is the honey of all beings, and all beings are the honey of this Self.
    Likewise this bright, immortal person in this Self, and that bright, immortal person, the Self (both are madhu).
    He indeed is the same as that Self, that Immortal, that Brahman, that All.

    15. And verily this Self is the lord of all beings, the king of all beings.
    And as all spokes are contained in the axle and in the felloe (rim) of a wheel, all beings, and all those selves are contained in that Self.

    16. Verily Dadhyak Âtharvana proclaimed this honey to the Aśvinau.

Thread Information

Users Browsing this Thread

There are currently 1 users browsing this thread. (0 members and 1 guests)

Bookmarks

Posting Permissions

  • You may not post new threads
  • You may not post replies
  • You may not post attachments
  • You may not edit your posts
  •